The Sanskrit Reader Companion

Show Summary of Solutions

Input: dravyasyāvyapadeśyasya ya_upādīyate guṇaḥ bhedakaḥ vyapadeśāya tatprakarṣo'bhidhīyate

Sentence: द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः भेदकः व्यपदेशाय तत्प्रकर्षोऽभिधीयते
द्रव्यस्याव्यपदेश्यस्य यः उपादीयते गुणः भेदकः व्यपदेशाय तत् प्रकर्षः अभिधीयते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria